Monier–Williams
अभीषु — {abhīṣu} m. (incorrectly for {abhīśu}) rein, bridle MBh. vii, 8180##ray of light Śiś. i, 22
इन्हें भी देखें :
अभीषुमत्;
रश्मिः, मरीचिः, करः, अभीशुः, अभीषुः, मयूखः, गभस्तिः, दीधितिः, अर्कत्विट्, पादः, उस्रः, रुचिः, त्विषिः, विभा, अर्चिस्, भानुः, शिपिः, धृष्णिः, पृष्टिः, वीचिः, घृणिः, उपधृतिः, पृश्निः, स्योनः, स्यूमः, किरणः, अंशुः, किरणः;
प्रग्रहः, वागा, रश्मिः, वल्गा, दन्तालिका, संयमः, यन्त्रणम्, निग्रहः, वसुः, अभीषुः, अभीशुः;
द्युमत्, द्युतिकर्, द्युतिमत्, द्योतन, द्योति, द्योतमान, उज्वल, कान्तिमत्, किरणमय, उत्प्रभ, उल्लस, उल्लसित, प्रकाशवत्, प्रकाशक, प्रकाशमान, प्रकाशत्, प्रकाशिन्, चित्र, तेजस्वत्, तेजस्विन्, तेजोमय, तैजस, अञ्जिमत्, अतिशुक्र, अभिरुचिर, अभिविराजित, अभिशोभित, अभीषुमत्, अमन्द, अवभासित, अवभासिन्, आभास्वर, आरोचन, आभासुर, इद्ध, उत्प्रभ, उदीर्णदीधिति, उद्द्योत, उद्द्योतित, कनकतालाभ, कनकप्रभ, कनल, काशी, काशीष्णु, केतु, तैजस, दीदि, दीदिवि, दीप्त, दीप्तिमत्, द्योतमान, धौत, पुनान, प्रख्य, प्रभावत्, बृहज्ज्योतिस्, भास्कर, भासुर, भास्वर, भास्वत्, भासयत्, रुक्माभ, रुचित, रुचिर, रुच्य, रुशत्, रोच, रोचन, रोचमान, रोचिष्णु, वर्चस्विन्, विद्योतमान, विरुक्मत्, विचक्षण, विराजमान, शुक्लभास्वर, शुन्ध्यु, शुभान, शुभ्र, शुभ्रि, शुम्भमान, शोभ, शोभमान, सुतार, सुतेज, सुदीप्त, सुद्योत्मन्, सुप्रकेत, सुप्रभ, सुरुक्, सुविभात, स्फुरत्, हिरण्यनिर्णिज्, हिरण्यनिर्णिग्;