अभीष्ट
चाहा‚ इच्छित‚ प्रिय‚ रुचिर
wished for, cherished, agreeable
विवरणम् : अभि + इष् + क्त
अभीष्ट
इच्छित, चाहा हुआ, प्रिय, रुचिकर
desired, wised
हिन्दी — अंग्रेजी
अभीष्ट — desirable (Adjective)
अभीष्ट — intended (Verb)
संस्कृत — हिन्दी
अभीष्ट — यद् इष्टम् अस्ति।; "एतद् मम अभीष्टं भोजनम्।" (adjective)
Monier–Williams
अभीष्ट — {abhī74ṣṭa} mfn. wished, desired, dear TS. &c##m. a lover Pañcat. Sāh. (cf. {-tama} below)##({ā}), f. a mistress##betel L##({am}), n. wish
इन्हें भी देखें :
अभीष्टतम;
अभीष्टता;
अभीष्टदेवता;
अभीष्टलाभ;
अभीष्टसिद्धि;
अभीष्टि;
भूविज्ञानम्, भूगर्भशास्त्रम्;
तरङ्गः, उर्मी, वीची, विचिः, उर्मिः, वीचिः;
आनन्दः, प्रसन्नता, हर्षः, प्रमोदः, आमोदः, मोदः, आह्लादः, सूनृता;
अभिकः, अभीकः, कान्तः, दयितः, प्रियः, वल्लभः, रमणः, रमकः, लमकः, रमः, वरयिता, अभीष्टः, इष्टः;
अभिरुचिः, रुचिः;
आशीर्वादः, आशी, आशीर्वचनम्;
These Also :
intended;
desirable;
hot;
ideal;