संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अभीष्ट

चाहा‚ इच्छित‚ प्रिय‚ रुचिर

wished for, cherished, agreeable

विवरणम् : अभि + इष् + क्त
शब्द-भेद : विशे.

अभीष्ट

इच्छित, चाहा हुआ, प्रिय, रुचिकर

desired, wised

विवरणम् : भू. क. कृ.
हिन्दी — अंग्रेजी

अभीष्ट — desirable (Adjective)

अभीष्ट — intended (Verb)

संस्कृत — हिन्दी

अभीष्ट — यद् इष्टम् अस्ति।; "एतद् मम अभीष्टं भोजनम्।" (adjective)

Monier–Williams

अभीष्ट — {abhī74ṣṭa} mfn. wished, desired, dear TS. &c##m. a lover Pañcat. Sāh. (cf. {-tama} below)##({ā}), f. a mistress##betel L##({am}), n. wish

इन्हें भी देखें : अभीष्टतम; अभीष्टता; अभीष्टदेवता; अभीष्टलाभ; अभीष्टसिद्धि; अभीष्टि; भूविज्ञानम्, भूगर्भशास्त्रम्; तरङ्गः, उर्मी, वीची, विचिः, उर्मिः, वीचिः; आनन्दः, प्रसन्नता, हर्षः, प्रमोदः, आमोदः, मोदः, आह्लादः, सूनृता; अभिकः, अभीकः, कान्तः, दयितः, प्रियः, वल्लभः, रमणः, रमकः, लमकः, रमः, वरयिता, अभीष्टः, इष्टः; अभिरुचिः, रुचिः; आशीर्वादः, आशी, आशीर्वचनम्;

These Also : intended; desirable; hot; ideal;