संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभेदः, भेदरहितः — भेदस्य अभावः।; "काकः कृष्णः पिकः कृष्णः कः अभेदः पिक-काकयोः।, वसन्त-समये प्राप्ते काकः काकः पिकः पिकः॥" (noun)