संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभ्याख्यात — यस्मिन् असत्यः अभियोगः वर्तते।; "अभ्याख्यातः मनुष्यः स्वस्य निर्दोषतां सेद्धुम् असमर्थः जातः।" (adjective)

Monier–Williams

अभ्याख्यात — {abhy-ākhyāta} mfn. accused falsely, calumniated Kauś. TUp

इन्हें भी देखें : अभियुक्त, अभिशस्त, अभिशस्तक, अभ्याख्यात; अभियुक्तः, आरोपी, अभिशस्तः, अभिशस्तकः, अभ्याख्यातः, व्यवहाराभिशस्तः, शोध्यः;