संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अभ्युत्थानम्

उठाव‚ उभार‚ उत्कर्ष‚ आदरार्थ खड़ा होना

elevation, obtaining high position, rising from one's seat out of politeness

उदाहरणम् : अभ्युत्थानमधर्मस्य‚ गीता २ ।
विवरणम् : अभि + उद् + स्था
शब्द-भेद : नपुं.
संस्कृत — हिन्दी

अभ्युत्थानम् — कस्यचित् आदरं कर्तुम् आसनात् उत्थानम्।; "अध्यक्षमहोदयस्य स्वागतम् अभ्युत्थानेन अभवत्।" (noun)

इन्हें भी देखें : द्रोहः, अभ्युत्थानम्; उत्थितिः, उत्थानम्, समुत्थानम्, अभ्युत्थानम्;