संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभ्युत्थेय — यस्य अभिवादनं कर्तुम् आसनात् उत्थातव्यम्।; "मम कृते राष्ट्रपतिः अब्दुलकलाममहोदयः अभ्युत्थेयः मनुष्यः अस्ति।" (adjective)

Monier–Williams

अभ्युत्थेय — {abhy-uttheya} mfn. to be greeted reverentially (i.e. by rising from one's seat) Comm. on KātyŚr