संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

अभ्युदय — meaning : sunrise , increase , eelevation (Noun)

Monier–Williams

अभ्युदय — {abhy-udaya} m. sunrise or rise of luminaries (during or with reference to some other occurrence) KātyŚr. Jaim##beginning, commencing (as of darkness, &c.) R##elevation, increase, prosperity, happiness, good result Mn. iii, 254 R. &c##a religious celebration, festival Mn. ix, 84

इन्हें भी देखें : अभ्युदयेष्टि; अभ्युदयिन्; आभ्युदयिक; आभ्युदयिकम्; वृद्धिः, स्फीतिः, समृद्धिः, उपचयः, प्रचयः, आप्यायनम्, बृंहणम्, उन्नतिः, विस्तारः, आधिक्यम्, समुन्नतिः, ऋद्धिः, परिबर्हणा, परिवृद्धता, वर्धः, उच्छ्रयः, अभ्युदयः, अभिवृद्धिः; उन्नतिः, प्रगतिः, विकासः, अभ्युदयः, उन्नयनम्; उदयः, अभ्युदयः, अभ्युत्थान; उत्सवः, पर्व, पर्वाहः, पर्वरीणम्, उत्सवदिनम्, महः, महः, उद्धर्षः, यात्रा, उद्धवः, क्षणः, अभ्युदयः, चर्चरी;

These Also : meaning : sunrise , increase , eelevation;