Monier–Williams
अभ्रमुवल्लभ — {vallabha} {ḻ.}, m. the male elephant of the east or Airāvata
इन्हें भी देखें :
ऐरावतः, श्वेतहस्ती, अभ्रमातङ्गः, ऐरावणः, अभ्रमुवल्लभः, चतुर्दन्तः, मल्लनागः, इन्द्रकुञ्जरः, हस्तिमल्लः, सदादानः, सुदामा, श्वेतकुञ्जरः, गजाग्रणीः, नागमल्लः;