संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अमरकण्टकम् — मध्यप्रदेशराज्यस्थितायाः विन्ध्यपर्वतमालायाः पर्वतविशेषः।; "अस्मिन् ग्रीष्मे ऋतौ वयम् अटनार्थम् अमरकण्टकम् अगच्छाम।" (noun)

अमरकण्टकम् — मध्यप्रदेशस्य विन्ध्याचलपर्वतश्रेण्यां वर्तमानं हिन्दूनां तीर्थस्थानम्।; "नर्मदानद्याः शोणनद्याः तथा जोहिलानद्याः प्रभवः अमरकण्टके अस्ति।" (noun)