संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अमरद्विजः — ब्राह्मणविशेषः देवालये स्थित्वा यः देवान् पूजयति देवालयस्य अधिष्ठाता वा।; "अमरद्विजस्य कथनानुसारेण सर्वे आहुतिम् अयच्छन्।" (noun)