संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अमृतकुण्डम् — अमृतं स्थापयितुं प्रयुक्तं पात्रम्।; "समुद्रमन्थनात् लब्धम् अमृतकुण्डं प्राप्तुं देवदानवयोः युद्धं सञ्जातम्।" (noun)