संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अमृतबिन्दूपनिषद् — उपनिषदः भेदः।; "अथर्ववेदीयाः अमृतबिन्दूपनिषदम् अनुसरन्ति।" (noun)

Monier–Williams

अमृतबिन्दूपनिषद् — {bindū7paniṣad} f. 'drop of nectar, N. of an Upanishad of the Atharva-veda