संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अम्बुज — {ja} mfn. produced in water, water born, aquatic, m. the plant Barringtonsa Acutangula Gaertn##a lotus (Nymphaea Nelumbo)##a muscle-shell R. vii, 7, 10, the thunderbolt of Indra ('cloud-born') L

इन्हें भी देखें : अम्बुजन्मन्; अम्बुजस्थ; अम्बुजाक्ष; नदीकान्तः, हिज्जलवृक्षः, निचुलः, इज्जलः, पिचुलः, अम्बुजः, घनदः, कान्तः, जलजः, दीर्घपत्रकः, नदीलः, रक्तकः, कार्मुकः; अम्बुजा; अब्ज, जलज, अम्बुज; वज्रम्, कुलिशम्, भदुरम्, पविः, शतकोटिः, स्वरुः, शम्बः, दम्भोलिः, अशनिः, कुलीशम्, भिदिरम्, भिदुः, स्वरुस्, सम्बः, संवः, अशनी, वज्रांशनिः, जम्भारिः, त्रिदशायुधम्, शतधारम्, शतारम्, आपोत्रम्, अक्षजम्, गिरिकण्टकः, गौः, अभ्रोत्थम्, मेघभूतिः, गिरिज्वरः, जाम्बविः, दम्भः, भिद्रः, अम्बुजम्, ह्लादिनी, दिद्युत्, नेमिः, हेतिः, नमः. सृकः, वृकः, वधः, अर्कः, कुतसः , कुलिशः, तुजः, तिग्मम्, मेनिः, स्वधितिः सायकः, परशुः; लक्ष्मीः, रमा, कमला, नारायणी, पद्महस्ता, श्रीः, विष्णुप्रिया, मा, माया, हरिप्रिया, पद्मा, पद्मालया, भार्गवी, चञ्चला, इन्दिरा, अब्जवाहना, अब्जा, अब्धिजा, अम्बुजासना, अमला, ईश्वरी, देवश्री, पद्ममालिनी, पद्मगुणा, पिङ्गला, मङ्गला, श्रिया, श्रीप्रदा, सिन्धुजा, जगन्मयी, अमला, वरवर्णिनी, वृषाकपायी, सिन्धुकन्या, सिन्धुसुता, जलधिजा, क्षीरसागरसुता, दुग्धाब्धितनया, क्षीरसागरकन्यका, क्षीरोदतनया, लोकजननी, लोकमाता; शङ्खः, अम्भोजः, कम्बुः, कम्बोजः, अम्बुजः, अब्जः जलजः, अर्णोभवः, पावनध्वनिः, अन्तकुटिलः, महानादः, श्वेतः, पूतः, मुखरः, दीर्घनादः, बहुनादः, हरिप्रियः; कमलम्, अरविन्दम्, सरसिजम्, सलिलजम्, राजीवम्, पङ्कजम्, नीरजम्, पाथोजम्, नलम्, नलिनम्, अम्भोजम्, अम्बुजन्म, अम्बुजम्, श्रीः, अम्बुरुहम्, अम्बुपद्मम्, सुजलम्, अम्भोरुहम्, पुष्करम्, सारसम्, पङ्कजम्, सरसीरुहम्, कुटपम्, पाथोरुहम्, वार्जम्, तामरसम्, कुशेशयम्, कञ्जम्, कजम्, शतपत्रम्, विसकुसुमम्, सहस्रपत्रम्, महोत्पलम्, वारिरुहम्, पङ्केरुहम्; कमलम्, पद्मः, उत्पलम्, कुमुदम्, कुमुद्, नलिनम्, कुवलयम्, अरविन्दम्, महोत्पलम्, पङ्कजम्, पङ्केरुहम्, सरसिजम्, सरसीरुहम्, सरोजम्, सरोरुहम्, जलेजातम्, अम्भोजम्, वार्युद्भवम्, अम्बुजम्, अम्भारुहम्, पुण्डरीकम्, मृणाली, शतपत्रम्, सहस्रपत्रम्, कुशेशयम्, इन्दिरालयम्, तामरसम्, पुष्करम्, सारसम्, रमाप्रियम्, विसप्रसूनम्, कुवलम्, कुवम्, कुटपम्, पुटकम्, श्रीपर्णः, श्रीकरम्;