Monier–Williams
अम्बुप — {pa} m. 'drinking water, the plant Cassia Tora or Alata L. -2
अम्बुप — {pa} m. 'lord of the waters', Varuṇa R. vii, i, 18
इन्हें भी देखें :
अम्बुपक्षिन्;
अम्बुपति;
अम्बुपत्त्रा;
अम्बुपद्धति;
अम्बुपात;
अम्बुप्रसाद;
अम्बुप्रसादन;
अम्बुपः, उरुणाक्षः, उरुणाक्षकः, उरुणाख्यम्, उरुणाख्यकम्, एडगजः, खर्जुघ्नः, खर्जूघ्नः, गजस्कन्धः, चक्रगजः, पद्माटः, प्रपुनाटः, प्रपुनाडः, विमर्दकः;
कमलम्, अरविन्दम्, सरसिजम्, सलिलजम्, राजीवम्, पङ्कजम्, नीरजम्, पाथोजम्, नलम्, नलिनम्, अम्भोजम्, अम्बुजन्म, अम्बुजम्, श्रीः, अम्बुरुहम्, अम्बुपद्मम्, सुजलम्, अम्भोरुहम्, पुष्करम्, सारसम्, पङ्कजम्, सरसीरुहम्, कुटपम्, पाथोरुहम्, वार्जम्, तामरसम्, कुशेशयम्, कञ्जम्, कजम्, शतपत्रम्, विसकुसुमम्, सहस्रपत्रम्, महोत्पलम्, वारिरुहम्, पङ्केरुहम्;