संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

अम्भोज — moon (Noun)

Monier–Williams

अम्भोज — {ja} n. (ifc. f. ({ā}) 'water-born', the day lotus##(as)', n. the plant Calamus Rotang L., the Sārasa or Indian crane L. -j a-khaṇḍa, n. a group of lotus flowers Pāṇ. 4-2, 5 i, Kāś. -ja-janman, m. N. of Brahma (born in a lotus)

इन्हें भी देखें : अम्भोजन्म जनि; अम्भोजन्मन्; अम्भोजयोनि; अम्भोजिनी; शङ्कुः; शङ्खः, अम्भोजः, कम्बुः, कम्बोजः, अम्बुजः, अब्जः जलजः, अर्णोभवः, पावनध्वनिः, अन्तकुटिलः, महानादः, श्वेतः, पूतः, मुखरः, दीर्घनादः, बहुनादः, हरिप्रियः; कमलम्, अरविन्दम्, सरसिजम्, सलिलजम्, राजीवम्, पङ्कजम्, नीरजम्, पाथोजम्, नलम्, नलिनम्, अम्भोजम्, अम्बुजन्म, अम्बुजम्, श्रीः, अम्बुरुहम्, अम्बुपद्मम्, सुजलम्, अम्भोरुहम्, पुष्करम्, सारसम्, पङ्कजम्, सरसीरुहम्, कुटपम्, पाथोरुहम्, वार्जम्, तामरसम्, कुशेशयम्, कञ्जम्, कजम्, शतपत्रम्, विसकुसुमम्, सहस्रपत्रम्, महोत्पलम्, वारिरुहम्, पङ्केरुहम्; कमलम्, पद्मः, उत्पलम्, कुमुदम्, कुमुद्, नलिनम्, कुवलयम्, अरविन्दम्, महोत्पलम्, पङ्कजम्, पङ्केरुहम्, सरसिजम्, सरसीरुहम्, सरोजम्, सरोरुहम्, जलेजातम्, अम्भोजम्, वार्युद्भवम्, अम्बुजम्, अम्भारुहम्, पुण्डरीकम्, मृणाली, शतपत्रम्, सहस्रपत्रम्, कुशेशयम्, इन्दिरालयम्, तामरसम्, पुष्करम्, सारसम्, रमाप्रियम्, विसप्रसूनम्, कुवलम्, कुवम्, कुटपम्, पुटकम्, श्रीपर्णः, श्रीकरम्;

These Also : moon;