संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

अम्लता — acidity (Noun)

संस्कृत — हिन्दी

अम्लता — कस्मिन् अपि वस्तुनि वर्तमानः आम्लरसः।; "आम्रस्य अम्लता लवणितस्य कृते उपयुक्ता।" (noun)

Monier–Williams

अम्लता — {tā} f. sourness Suśr

These Also : acidity;