अम्लान
जो मुर्झाया न हो, चमकता हुआ, निर्मल
not sad, not fading, pure
Monier–Williams
अम्लान — {a-mlāna} mfn. (√{mlai}), unwithered, clean, clear##bright, unclouded (as the mind or the face) MBh. &c., m. globe-amaranth (Gom. phriena Globosa L.) Hcat
इन्हें भी देखें :
अम्लानि;
अम्लानिन्;
केसर्याम्रम्;
पीतसारः, बीजपूरः, बृहच्चित्तः, बीजकः, बीजाढ्यः, बीजपूर्णः, बीजपूरी, बीजपूरकः;
नवता, नवत्वम्, तरुणता, तारुण्यम्, आर्द्रता, आर्द्रत्वम्, अक्षीणता, अक्षीणत्वम्, अम्लानता, अम्लानत्वम्;
बृहदम्लः;
अम्लानः, सुवर्णपुष्पः;
गम्भीरः, अम्बुकेशरः, बीजकः;
करमर्दः, करमर्दी, कराम्बुकः, कृष्णः, कृष्णपाकः, क्षीरफलः, डिण्डिमः, नलिनदलः, पाककृष्णः, पाकफलः, पाणिमर्दः, फलकृष्णः, फलपाकः, वनामलः, वरालकः, वराम्रः, वारिवरः, वशः, विघ्नः, सुषेणः;
अमल, अनवस्कर, अम्लानिन्, इद्ध, उज्ज्वल, चौक्ष्य, तार, निर्मल;