संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अम्लान

जो मुर्झाया न हो, चमकता हुआ, निर्मल

not sad, not fading, pure

विवरणम् : न. त.
शब्द-भेद : विशे.
Monier–Williams

अम्लान — {a-mlāna} mfn. (√{mlai}), unwithered, clean, clear##bright, unclouded (as the mind or the face) MBh. &c., m. globe-amaranth (Gom. phriena Globosa L.) Hcat

इन्हें भी देखें : अम्लानि; अम्लानिन्; केसर्याम्रम्; पीतसारः, बीजपूरः, बृहच्चित्तः, बीजकः, बीजाढ्यः, बीजपूर्णः, बीजपूरी, बीजपूरकः; नवता, नवत्वम्, तरुणता, तारुण्यम्, आर्द्रता, आर्द्रत्वम्, अक्षीणता, अक्षीणत्वम्, अम्लानता, अम्लानत्वम्; बृहदम्लः; अम्लानः, सुवर्णपुष्पः; गम्भीरः, अम्बुकेशरः, बीजकः; करमर्दः, करमर्दी, कराम्बुकः, कृष्णः, कृष्णपाकः, क्षीरफलः, डिण्डिमः, नलिनदलः, पाककृष्णः, पाकफलः, पाणिमर्दः, फलकृष्णः, फलपाकः, वनामलः, वरालकः, वराम्रः, वारिवरः, वशः, विघ्नः, सुषेणः; अमल, अनवस्कर, अम्लानिन्, इद्ध, उज्ज्वल, चौक्ष्य, तार, निर्मल;