अयनम्
जाना‚ मार्ग‚ सूर्य का मार्ग‚ छह मास और तीन ऋतु‚ शरण लेने की जगह‚ स्थान
going, way, course, sun's course from one solstice to another, half year, six months of three seasons, place of refuge, place
उदाहरणम् : दक्षिणायनम्‚ उत्तरायणम्
विवरणम् : एक वर्ष में दो अयन होते हैं‚ उत्तरायण और दक्षिणायन‚ सूर्य के उत्तरायण और दक्षिणायन होने की स्थिति पर ही ऋतुओं का होना निर्भर होता है ।
अयनम्
मार्ग, राह, स्थान, घर, सूर्य का मार्ग, सूर्य की विषवत रेखा से उत्तर या दक्षिणी की ओर गति, विषुव
a path, a road, house, sun's course from one solitude to another
संस्कृत — हिन्दी
अयनम् — सः समयः यदा सूर्यः उत्तरस्यां दक्षिणस्यां वा दिशि भवति।; "द्वाभ्याम् अयनाभ्यां वर्षः भवति।" (noun)
इन्हें भी देखें :
मार्गः, पन्थाः, अयनम्, वर्त्म, सृतिः, पद्या, वर्तनिः, शरणिः, पद्धती, वर्तनिः, अध्वा, वीथिः, सरणिः, पद्धतिः, पदविः, पदवी, पद्वा, पित्सलम्, प्रचरः, प्रपथः, माचः, माथः, मारुण्डः, रन्तुः, वहः, प्रपाथ पेण्डः, अमनिः, इतम्, एमा, एवा, गन्तुः;
मार्गः, पथः, पन्थाः, अध्वा, वर्त्म, वर्त्मनी, वर्त्मनिः, अयनम्, वर्त्तनम्, वर्त्तनी, वर्त्तनिः, सरणी, सरणिः, पदवी, पद्धतिः, पद्धती, पद्या, पद्वा, पदविः, सृतिः, सञ्चरः, पद्वः, उपनिष्क्रमणम्, एकपदी, एकपाद्, तरः, वीथिः, शरणिः, एकपदी, एकपाद्, तरः, वीथिः, माचः, माठः, माठ्यः, प्रपाथः, पित्सलम्, खुल्लमः;