संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अयशस्कर

बदनाम करने वाला

disgraceful

विवरणम् : अयशस्करी (स्त्री.), अयशस्करम् (नपु.)
शब्द-भेद : विशे.
Monier–Williams

अयशस्कर — {kara} mf({ī})n. causing dishonour, disgraceful MBh. &c

इन्हें भी देखें : आक्षेपः, अपवादः, परिवादः, अभिशंसनम्, अभिशापः, पिशुनवाक्यम्, कलङ्कः, अकीर्तिकरणम्, अयशस्करणम्, अकीर्तिः;