संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अयाचित, अनानुदिष्ट — यस्य याचना न कृता।; "तेन अयाचितस्य धनस्य भाण्डारः प्राप्तः।" (adjective)