संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अयि

संबोधन के साथ प्रयुक्त

used with the vocative

उदाहरणम् : मित्र ! अयि मकरोद्‍यानं गच्छावः
शब्द-भेद : अव्‍य.

अयि

ओह, ए, अरे आदि संबोधनबोधक अव्यय, अनुरोधवाचक अव्यय

used with the vocative

शब्द-भेद : अव्‍य.
Monier–Williams

अयि — {ayi} ind. a vocative particle (especially used in dramas)##a particle of encouragement or introducing a kind inquiry

इन्हें भी देखें : अयिन्; युगलम्, युग्मम्, द्वयम्, द्वन्द्वम्; जामातृमाता, स्नुषामाता; युक्तम्, युक्तः, युक्ता, मिलितम्, मिलितः, मिलिता, अन्वितम्, अन्विता, अन्वितः; मिथुनम्, द्वयम्, द्वन्द्वम्, युगम्, युगलम्, यमलम्, यामलम्, यमः, यमकम्, युतकम्; सत्वरम्, शीघ्रम्, आशु, सपदि, झटिति, सहसा, द्राक्, अकालहीनम्, अकालिकम्, अनुष्ठु, आरात्, अनुष्ठुष्ठुया, आः, मनाक्, सकृत्, सद्यः, आपाततः;