अयि
संबोधन के साथ प्रयुक्त
used with the vocative
उदाहरणम् : मित्र ! अयि मकरोद्यानं गच्छावः
अयि
ओह, ए, अरे आदि संबोधनबोधक अव्यय, अनुरोधवाचक अव्यय
used with the vocative
Monier–Williams
अयि — {ayi} ind. a vocative particle (especially used in dramas)##a particle of encouragement or introducing a kind inquiry
इन्हें भी देखें :
अयिन्;
युगलम्, युग्मम्, द्वयम्, द्वन्द्वम्;
जामातृमाता, स्नुषामाता;
युक्तम्, युक्तः, युक्ता, मिलितम्, मिलितः, मिलिता, अन्वितम्, अन्विता, अन्वितः;
मिथुनम्, द्वयम्, द्वन्द्वम्, युगम्, युगलम्, यमलम्, यामलम्, यमः, यमकम्, युतकम्;
सत्वरम्, शीघ्रम्, आशु, सपदि, झटिति, सहसा, द्राक्, अकालहीनम्, अकालिकम्, अनुष्ठु, आरात्, अनुष्ठुष्ठुया, आः, मनाक्, सकृत्, सद्यः, आपाततः;