संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अयोनिज — योनिजः नास्ति इति।; "अयोनिजस्य भगवतः प्रकटनं भवति।" (adjective)

अयोनिज — यः योनिजः नास्ति।; "ईश्वरः अयोनिजः अस्ति।" (adjective)

Monier–Williams

अयोनिज — {ja} mf({ā})n. not born from the womb, not produced in the ordinary course of generation, generated equivocally MBh. &c

इन्हें भी देखें : अयोनिजतीर्थ; अयोनिजत्व; अयोनिजाश; अयोनिजेश्वरतीर्थ; अयोनिजता, अयोनिजत्वम्;