संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अरघट्ट, जलोद्धारिणी — कूपात् जलनिस्सारणार्थं वृषभादिभिः उद्वाहितः चर्मस्युतयुक्तश्च घटीयन्त्रभेदः।; "कृषकः कृष्यर्थम् अरघट्टेन जलम् अभिस्यन्दति।" (noun)