संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अरघट्टः

रहट

wheel for drawing water from a well

शब्द-भेद : पुं.
संस्कृत — हिन्दी

अरघट्टः — कूपात् जलनिःसरणार्थं घटीयन्त्रभेदः।; "सः अरघट्टेन कृषीं सिञ्चति।" (noun)