अरणि
वह लकड़ी जिसे घिस कर यज्ञीय अग्नि जलाई जाती है
a piece of wood for kindling fire by rubbing
उदाहरणम् : अरणिमन्थनम्
विवरणम् : विशेष प्रकार की लकड़ियों के परस्पर संघर्षण से यज्ञ के लिए अग्नि जलाने का प्रचलन रहा करता था। इन्हीं लकड़ियों को अरणि कहा जाता था।
शब्द-भेद : संज्ञा, स्त्री.
Monier–Williams
अरणि — {aráṇi} f. 'being fitted into' or 'turning round', the piece of wood (taken from the Ficus Religiosa or Premna Spinosa) used for kindling fire by attrition RV. &c. (generally distinction is made between the lower one and the upper one, {adharâraṇí} and {uttarâraṇi}, the former may also be meant by {araṇi} alone without {adhara})##(figuratively) a mother Hariv. (cf. {pāṇḍávâraṇi} and {surâraṇi})##({is}) m. the plant Premna Spinosa L., the sun L., (1), du. f. the two Araṇis (used for kindling the fire) RV. &c
अरणि — {á-raṇi} f. discomfort, pain AV. i, 18, 2
इन्हें भी देखें :
अरणिमत्;
अरणिका;
अरणिः;
अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः;
अरणी, श्रीपर्णम्, अग्निमन्थः, कणिका, गणिकारिका, जया, अरणिः, तेजोमन्थः, हविर्मन्थः, ज्योतिष्कः, पावकः, वह्निमन्थः, मथनः, अग्निमथनः, तर्कारी, वैजयन्तिका, अरणीकेतुः, श्रीपर्णी, कर्णिका, नादेयी, विजया, अनन्ता, नदीजा;
अग्निः, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, कविः;