संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अरत्निः — मीमांसाशास्त्रानुसारेण परिमाणविशेषः।; "पुरातनीये काले अरत्निना यज्ञवेदिकायाः मापनं क्रियते स्म।" (noun)