संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अरसिक, नीरस, रसहीन — यः रसिकः नास्ति।; "त्वम् अतीव अरसिकः पुरुषः असि त्वया सह विनोदनम् अपि न शक्यम्।" (adjective)