संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अराजक, राजहीन, अराज — यः नृपरहितः।; "अराजके राज्ये जनता उच्छृङ्खला भवति।" (adjective)