संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अरिः

शत्रु

enemy

शब्द-भेद : पुं.

अरिः

दुश्मन, शत्रुुु, मानव का शत्रु, छः की संख्या, पहिया

foe, enemy, the number six, wheel

विवरणम् : ऋ + इन
वर्ग :
संस्कृत — हिन्दी

अरिः — ज्योतिःशास्त्रानुसारेण जन्मपत्रिकायाः षष्ठमं स्थानम्।; "भवतः अरौ मङ्गलग्रहः वर्तते।" (noun)

अरिः — सीम्नि वर्तमानः देशः।; "अरिणा सह मैत्रीयुक्तः व्यवहारः इष्टः।" (noun)

इन्हें भी देखें : उदञ्चन, सेकपात्र, सेचन; शत्रुः, रिपुः, वैरिः, सपत्नः, अरिः, द्विषः, द्वेषणः, दुर्हृद्, द्विट्, विपक्षः, अहितः, अमित्रः, दस्युः, शात्रवः, अभिघाती, परः, अरातिः, प्रत्यर्थो, परिपन्थी, वृषः, प्रतिपक्षः, द्विषन्, घातकः, द्वेषी, विद्विषः, हिंसकः, विद्विट्, अप्रियः, अभिघातिः, अहितः, दौहृदः;