संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अरिनुत — शत्रुः यं प्रशंसति।; "अरिनुतः राजा पुरुः सर्वत्र ख्यातः।" (adjective)

Monier–Williams

अरिनुत — {nuta} mfn. praised even by enemies Bhaṭṭ