अरिष्टनेमी — राज्ञः सगरस्य श्वशुरः।; "अरिष्टनेमिनः वर्णनं पुराणेषु प्राप्यते।" (noun)
अरिष्टनेमी — प्रजापतिविशेषः।; "अरिष्टनेमिनः वर्णनं पुराणेषु प्राप्यते।" (noun)
अरिष्टनेमी — कश्यपमुनिपुत्रः।; "अरिष्टनेमी विनतायाः गर्भात् जातः।" (noun)
अरिष्टनेमी — पौराणिकः ऋषिविशेषः।; "अरिष्टनेमिनः वर्णनं ऋग्वेदे प्राप्यते।" (noun)
इन्हें भी देखें :