संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अरिष्टा — दक्षकन्या।; "अरिष्टायाः विवाहः कश्यपेन सह अभवत्।" (noun)

इन्हें भी देखें : अरिष्टाश्रितपुर; अरिष्टम्; अरिष्टा, अरिष्टिका, शतपर्वा;