अरुणः
अरुण ग्रह, यूरेनस
uranus
अरुणः
ललाई‚ उषःकाल‚ सूर्य‚ सूर्य का सारथि
redness, dawn, sun, charioteer of the sun
संस्कृत — हिन्दी
अरुणः — आचार्यविशेषः।; "तेन अरुणात् शिक्षा प्राप्ता।" / अरुणस्य उल्लेखः शतपथब्राह्मणे तथा च तैत्तरियब्राह्मणे वर्तते।" (noun)
अरुणः — सायङ्कालस्य अरुणिमा।; "अरुणस्य आभा चित्तं मोहयति।" (noun)
अरुणः — कुष्ठरोगविशेषः।; "तस्य अरुणः इदानीम् उपशाम्यति।" (noun)
अरुणः — दानवविशेषः।; "अरुणस्य उल्लेखः हिन्दूनां धर्मग्रन्थे प्राप्यते।" (noun)
अरुणः — सौरमण्डलस्थः नवग्रहेषु एकः ग्रहः।; "अरुणः इति सौरमण्डलस्थः सप्तमः ग्रहः।" (noun)
इन्हें भी देखें :
सूर्यः, सूरः, अर्यमा, आदित्यः, द्वादशात्मा, दिवाकरः, भास्करः, अहस्करः, व्रध्रः, प्रभाकरः, विभाकरः, भास्वान्, विवस्वान्, सप्ताश्वः, हरिदश्वः, उष्णरश्मिः, विवर्त्तनः, अर्कः, मार्त्तण्डः, मिहिरः, अरुणः, वृषा, द्युमणिः, तरणिः, मित्रः, चित्रभानुः, विरोचन्, विभावसुः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, भानुः, हंसः, सहस्त्रांशुः, तपनः, सविता, रविः, शूरः, भगः, वृध्नः, पद्मिनीवल्लभः, हरिः, दिनमणिः, चण्डांशुः, सप्तसप्तिः, अंशुमाली, काश्यपेयः, खगः, भानुमान्, लोकलोचनः, पद्मबन्धुः, ज्योतिष्मान्, अव्यथः, तापनः, चित्ररथः, खमणिः, दिवामणिः, गभस्तिहस्तः, हेलिः, पतंगः, अर्च्चिः, दिनप्रणीः, वेदोदयः, कालकृतः, ग्रहराजः, तमोनुदः, रसाधारः, प्रतिदिवा, ज्योतिःपीथः, इनः, कर्म्मसाक्षी, जगच्चक्षुः, त्रयीतपः, प्रद्योतनः, खद्योतः, लोकबान्धवः, पद्मिनीकान्तः, अंशुहस्तः, पद्मपाणिः, हिरण्यरेताः, पीतः, अद्रिः, अगः, हरिवाहनः, अम्बरीषः, धामनिधिः, हिमारातिः, गोपतिः, कुञ्जारः, प्लवगः, सूनुः, तमोपहः, गभस्तिः, सवित्रः, पूषा, विश्वपा, दिवसकरः, दिनकृत्, दिनपतिः, द्युपतिः, दिवामणिः, नभोमणिः, खमणिः, वियन्मणिः, तिमिररिपुः, ध्वान्तारातिः, तमोनुदः, तमोपहः, भाकोषः, तेजःपुञ्जः, भानेमिः, खखोल्कः, खद्योतनः, विरोचनः, नभश्चक्षूः, लोकचक्षूः, जगत्साक्षी, ग्रहराजः, तपताम्पतिः, सहस्त्रकिरणः, किरणमाली, मरीचिमाली, अंशुधरः, किरणः, अंशुभर्त्ता, अंशुवाणः, चण्डकिरणः, धर्मांशुः, तीक्ष्णांशुः, खरांशुः, चण्डरश्मिः, चण्डमरीचिः, चण्डदीधितिः, अशीतमरीचिः, अशीतकरः, शुभरश्मिः, प्रतिभावान्, विभावान्, विभावसुः, पचतः, पचेलिमः, शुष्णः, गगनाध्वगः, गणध्वजः, खचरः, गगनविहारी, पद्मगर्भः, पद्मासनः, सदागतिः, हरिदश्वः, मणिमान्, जीवितेशः, मुरोत्तमः, काश्यपी, मृताण्डः, द्वादशात्मकः, कामः, कालचक्रः, कौशिकः, चित्ररथः, शीघ्रगः, सप्तसप्तिः;
मुरः, अरुणः;
पुन्नागः, पुरुषः, तुङ्गः, केशरः, देववल्लभः, कुम्भीकः, रक्तकेशरः, पुन्नामा, पाटलद्रुमः, रक्तपुष्पः, रक्तरेणुः, अरुणः;
गुड़ः, इक्षुपाकः, इक्षुसारः, मधुरः, रसपाकजः, खण्डजः, द्रवजः, सिद्धः, मोदकः, अमृतसारजः, शिशुप्रियः, सितादिः, अरुणः, रसजः;
अरुणः, काश्यपिः, अनूरुः, सूरसूतः, गरुडाग्रजः, रमणः;
रक्तः, रक्ता, रक्तम्, रक्तवर्णीयः, रक्तवर्णीया, रक्तवर्णीयम्, लोहितः, लोहिता, लोहिताहिनी, लोहितम्, रक्तवर्णः, रक्तवर्णा, रक्तवर्णम्, लोहितवर्णम्, रोहितः, रोहिता, रोहिताहिनी, शोणितः, शोणिता, शोणितम्, शोणः, शोणा, शोणम्, शोणी, सिन्दूरवर्णः, कषायः, कषाया, कषायम्, मञ्जिष्ठः, मञ्जिष्ठी, मञ्जिष्ठम्, अरुणः, अरुणा, अरुणम्, पाटलः, पाटला, पाटलम्;
सूर्यः, सविता, आदित्यः, मित्रः, अरुणः, भानुः, पूषा, अर्कः, हिरण्यगर्भः, पतङ्गः, खगः, सहस्रांशुः, दिनमणिः, मरीचि, मार्तण्ड, दिवाकरः, भास्करः, प्रभाकरः, विभाकरः, विवस्वान्, सप्ताश्वः, हरिदश्वः, चित्ररथः, सप्तसप्तिः, दिनमणि, द्युमणिः, दिवामणिः, खमणिः, खद्योतः, प्रद्योतनः, अम्बरीशः, अंशहस्तः, लोकबान्धवः, जगत्चक्षुः, लोकलोचनः, कालकृतः, कर्मसाक्षी, गोपतिः, गभस्तिः, गभस्तिमान्, गभस्तिहस्तः, ग्रहराजः, चण्डांशु, अंशुमानी, उष्णरश्मिः, तपनः, तापनः, ज्योतिष्मान्, मिहिरः, अव्ययः, अर्चिः, पद्मपाणिः, पद्मिनीवल्लभः, पद्मबन्धुः, पद्मिनीकान्तः, पद्मपाणिः, हिरण्यरेतः, काश्यपेयः, विरोचनः, विभावसुः, तमोनुदः, तमोपहः, चित्रभानुः, हरिः, हरिवाहनः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, वृध्नः, भगः, अगः, अद्रिः, हेलिः, तरूणिः, शूरः, दिनप्रणीः, कुञ्जारः, प्लवगः, सूनुः, रसाधारः, प्रतिदिवा, ज्योतिपीथः, इनः, वेदोदयः, पपीः, पीतः, अकूपारः, उस्रः, कपिलः;
रक्तः, रक्ता, रक्तम्, लोहितः, लोहिता, लोहिताहिनी, लोहितम्, रक्तवर्णः, रक्तवर्णा, रक्तवर्णम्, लोहितवर्णम्, रोहितः, रोहिता, रोहिताहिनी, शोणितः, शोणिता, शोणितम्, शोणः, शोणा, शोणम्, शोणी, सिन्दूरवर्णः, कषायः, कषाया, कषायम्, मञ्जिष्ठः, मञ्जिष्ठी, मञ्जिष्ठम्, अरुणः, अरुणा, अरुणम्, पाटलः, पाटला, पाटलम्;