संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अरुणोदयः — प्रातःकालीनस्य सूर्यस्य मध्यमं ज्योतिः।; "पितामहः प्रतिदिने अरुणोदयात् प्राक् अटनार्थे गच्छति।" (noun)