अरुष्
अक्रुद्ध
not angry, in good cheer
Monier–Williams
अरुष् — {a-ruṣ} mfn. not angry, good-tempered, Pa5icat
अरुष् — {aruṣ} (in comp. for {árus})
इन्हें भी देखें :
अरुष्य;
अरुष्कर;
अरुष्कृत;
अरुष्क;
क्षतिमत्, क्षतः, परिक्षतः, क्षती, निविद्धः, व्रणितः, विद्धः, अनुविद्धः, अभिविद्धः, प्रतिविद्धः, अभिघातितः, अभ्याहतः, निर्विद्धः, अरुष्कृतः, अरुः, आतृण्णः, आविद्धः, आह्रुतः, रिष्टः, रिष्टदेहः, व्रणभृत्, व्रणभृद्, व्रणयुक्तः, व्रणवान्, समर्ण्णः, सव्याहृतिव्रणः;
रुष्, विरागय्;