संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अरोचकः — रोगविशेषः यस्मिन् इच्छायां सत्यपि खादितुं न शक्यते।; "घृणितानां दुर्गन्धयुक्तानां वा पदार्थानां दर्शनेन खादनेन वा अरोचकः भवति।" (noun)

इन्हें भी देखें : आडम्बरयुक्त;