संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अर्कः, सारः, रसः, सत्त्वम् — आसवन-संघनके कस्यापि आसवः ऊष्णीकृत्य तस्य बाष्पात् सम्प्राप्तः द्रवः।; "पोदिनायाः अर्कः अन्नविकारे बहुगुणकारी अस्ति।" (noun)