संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अर्कव्रतम् — सूर्यस्य जलशोषणवत् प्रजायाः करग्रहणस्य क्रिया।; "विजलेन पीडिता प्रजा अर्कव्रतं निषेधयति।" (noun)

अर्कव्रतम् — माघमासस्य शुक्लपक्षे सप्तम्यां तिथौ क्रियमाणं व्रतम्।; "पितामही अर्कव्रतं करोति।" (noun)