संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अर्घ्यपात्रम् — तद् पात्रं यस्मिन् जलं स्थापयित्वा अर्घ्यं दीयते।; "सः अर्घ्यपात्रं गृहीत्वा स्थितः अस्ति।" (noun)

अर्घ्यपात्रम् — शङ्खाकारयुक्तं ताम्रस्य पात्रम्।; "अर्घ्यपात्रेण अर्घ्यं यच्छति। " (noun)