अर्चा
पूजा‚ प्रतिमा
worship, adoration, idol or image
Monier–Williams
अर्चा — {arcā} f. (Pāṇ. 2-3, 43 and 2, 101) worship, adoration ŚBr. xi Mn. &c##an image or idol (destined to be worshipped) VarBṛS. &c##body Jain
इन्हें भी देखें :
अर्चावत्;
अर्चाविधि;
अनर्चक;
मूर्तिः, अर्चा, देवः, देवता, देवप्रतिकृतिः, प्रतिमा, देवप्रतिमा, देवताप्रतिमा, सुरः;
तिलकः, तिलकम्;
पूजा, नमस्या, अपचितिः, सपर्या, अर्चा, अर्हणा, नुतिः;
सादरम्, समानम्, आदरपूर्वम्, आदरपुरःसरम्, ससम्मानम्, सम्मानपूर्वम्, समर्यादम्, अर्चापूर्वकम्;
आदरः, सत्कारः, सम्मानः, मानः, अर्चनम्, अर्हा, अर्हणम्, अर्चा, अभ्यर्चा, अभ्यर्चनम्, पूजा, नमस्कारः, सेवा, सम्भावना, आराधनम्, पुरस्कारः, श्लाघा;