संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अर्जुनपुरस्कारः — राष्ट्रीय-क्रीडा-प्रतियोगितासु उत्तमयशः सम्पादकाय क्रीडकाय भारतसर्वकारेण प्रदीयमानः पुरस्कारः यद् 1961 तमे वर्षात् आरब्धः।; "अर्जुनपुरस्कारस्य जेत्रे पञ्चलक्षरूप्यकाणि कांस्यस्य लघुप्रतिमा तथा च प्रमाणपत्रं दीयते।" (noun)