अर्थकिल्बिषिन्
धन के विषय में कच्चा
committing sin in money matters
अर्थकिल्बिषिन् — धनस्य व्यवहारे यः कपटेन व्यवहरति।; "अर्थकिल्बिषिणे मनुष्याय कोऽपि ऋणं न ददाति।" (adjective)
अर्थकिल्बिषिन् — {kilbiṣin} mfn. dishonest in money matters Mn. viii, 141