संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अर्थदण्डः — कस्मिन्नपि अपराधे कृते अधिकारिणा धनरूपेण दीयमानः दण्डः।; "पञ्चदशभ्यः दिनेभ्यः पूर्वं यदि ग्रन्थालये पुस्तकं न प्रत्यर्प्यते तर्हि प्रतिदिनम् एकस्य रूप्यकस्य अर्थदण्डः अस्ति।" (noun)

इन्हें भी देखें : ग्रहणम्, ग्रहः, धृतिः, प्रग्रहणम्, समाहारः, प्रग्राहः, संग्रहः, ग्रसनम्; दण्डः, धनदण्डः, अर्थदण्डः, पणः;