संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अर्थनीतिः — उत्पादनस्य वितरणस्य तथा च भोगस्य नीतिः सिद्धान्तः वा।; "समयानुसारेण अर्थनीतौ परिवर्तनं भवति।" (noun)