संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अर्थव्यवहारः

रूपये पैसे का मुकद्दमा‚ दीवानी

suit about money matters

शब्द-भेद : पुं.
संस्कृत — हिन्दी

अर्थव्यवहारः — अर्थेन सम्बद्धः व्यवहारः।; "अस्माभिः भारतदेशस्य अर्थव्यवहारे वाणिज्ये च सामाजिकमूल्यानां प्रधानता भवेत्।" (noun)