संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अर्थान्तरन्यासः

एक अलंकार जिसमें कथित वस्तु से अन्य वस्तु का उपन्यास किया जाता है

adduction of another object

शब्द-भेद : पुं.
संस्कृत — हिन्दी

अर्थान्तरन्यासः — एकः अर्थालङ्कारः।; "अर्थान्तरन्यासे सामान्येन विशेषस्य वा विशेष्येण सामान्यस्य समर्थनं क्रियते।" (noun)