संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अर्थान्तरम्

दूसरा अर्थ

another meaning

शब्द-भेद : नपुं.
संस्कृत — हिन्दी

अर्थान्तरम् — न्यायसिद्धान्ते निग्रहस्थानविशेषः।; "प्रतिवादिना अर्थान्तरं प्रति ध्यानम् आकर्षितम्।" (noun)

अर्थान्तरम् — अन्यः अर्थः अन्यं तात्पर्यं वा।; "शिक्षकः कवितायाः अर्थान्तरस्य स्पष्टीकरणं करोति।" (noun)