अर्थापत्तिः
अर्थ से आपतित या अवगत दूसरी वस्तु‚ एक प्रमाण का नाम
self evidence, deduction
अर्थापत्तिः — अर्थालङ्कारविशेषः।; "अर्थापत्तौ एकस्य अर्थस्य कथनेन अन्यः सिद्धः भवति।" (noun)
अर्थापत्तिः — मीमांसाशास्त्रानुसारेण प्रमाणविशेषः।; "अर्थापत्तौ कस्यापि विषयस्य शब्दद्वारा एव विषयस्य सिद्धिः भवति।" (noun)