संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अर्थापत्तिः

अर्थ से आपतित या अवगत दूसरी वस्तु‚ एक प्रमाण का नाम

self evidence, deduction

उदाहरणम् : पीनो देवदत्तः दिवा न भुङ्क्ते
विवरणम् : न्याय‚ मीमांसा व वेदान्त में मान्य प्रमाण
शब्द-भेद : संज्ञा, स्‍त्री.
संस्कृत — हिन्दी

अर्थापत्तिः — अर्थालङ्कारविशेषः।; "अर्थापत्तौ एकस्य अर्थस्य कथनेन अन्यः सिद्धः भवति।" (noun)

अर्थापत्तिः — मीमांसाशास्त्रानुसारेण प्रमाणविशेषः।; "अर्थापत्तौ कस्यापि विषयस्य शब्दद्वारा एव विषयस्य सिद्धिः भवति।" (noun)