संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अर्द्धोदयः — अमावस्यायां जायमानः रविवासरव्यतीपातयोगश्रवणनक्षत्रैः युक्तः पर्वः।; "अर्द्धोदये स्नानेन सूर्यग्रहणमिव पुण्यं प्राप्यते।" (noun)