संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अर्हण — {arhaṇa} mfn. having a claim to, being entitled to (in comp.) BhP##({am}), n. deserving, meriting Pāṇ. 3-3, 111, worship, honour, treating any one (gen.) with respect Mn. iii, 54 BhP##a present of honour MBh. i, 130 BhP##({ā}), f. worship, honour, N. Ragh. &c., ({arháṇa}), Ved. instr. ind. according to what is due RV. i, 127, 6, x, 63, 4 and 92, 7

इन्हें भी देखें : परिणम्, पच्, परिपच्, सम्प्रपच्, पक्व अस्; पूजा, नमस्या, अपचितिः, सपर्या, अर्चा, अर्हणा, नुतिः; बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः; आदरः, सत्कारः, सम्मानः, मानः, अर्चनम्, अर्हा, अर्हणम्, अर्चा, अभ्यर्चा, अभ्यर्चनम्, पूजा, नमस्कारः, सेवा, सम्भावना, आराधनम्, पुरस्कारः, श्लाघा;